आज आपण बघणार आहोत श्रीहनुमत् पञ्चरत्नम् मंत्र मराठी मध्ये. ज्या मध्ये आपण स्तोत्र च्या काव्य पंक्ती बघणार आहोत ज्या मूळ काव्य पंक्ती असणार आहेत.
आदिगुरू शंकराचार्यांनी रचलेले श्री हनुमंत पंचरत्नम स्तोत्र भगवान श्री हनुमानाच्या वैशिष्ट्यांचे वर्णन करते. जो व्यक्ती श्री हनुमंत पंचरत्नमचा पाठ करतो तो भगवान श्री रामचंद्रांचा महान भक्त बनतो.
॥ श्रीहनुमत् पञ्चरत्नम् ॥
वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥
तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥
वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥
एतत्-एतत्पवन-सुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा
श्रीराम-भक्ति-भाग्-भवति ॥६॥
इति श्रीमच्छंकर-भगवतः
कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥
– आदि गुरु शंकराचार्य